Thứ Hai, 23 tháng 12, 2013

Đáp án bài tập


Tuần này chúng ta xem lại các bài tập đã làm trong tháng này.
Chúng ta chưa thể nhớ được, nhưng để quen với những biến thể với luật Sandhi và những đuôi của danh từ, động từ. Về sau mới có thể đoán ra được chữ gì để tra tự điển.

ĐÁP ÁN Sandhi của âm kết thúc –a –ā


1. rāmo gāyati 
2. bālaḥ + khādati
2. bālaḥ + khādati
3. rāmaḥ + atra tiṣṭhati
3. rāmo’tra tiṣṭhati
4. devaḥ + vadati
4. devo vadati
5. bālaḥ + icchati
5. bāla icchati
6. rāmaḥ + jayati
6. rāmo jayati
7. bālaḥ + paṭhati
7. bālaḥ + paṭhati
8. rāmaḥ + evaṃ vadati
8. rāma evaṃ vadati
9. bālāḥ + namanti
9. bālā namanti
10. putraḥ + annam
10. putro’nnam
11. bālaḥ + sīdati
11. bālaḥ + sīdati
12. putrāḥ + khādanti
12. putrāḥ + khādanti
13. devaḥ + yacchati
13. devo yacchati
14. bālaḥ + aśvam nayati
14. bālo’śvam nayati
15. putrāḥ + icchanti
15. putrā icchanti
16. devaḥ + uvāca
16. deva uvāca
17. rāmaḥ + api vadati
17. rāmo’pi vadati
18.bālaḥ + śaṃsati
18.bālaḥ + śaṃsati
19. devaḥ + rakṣati
19. devo rakṣati
20. rāmaḥ + bodhati
20. rāmo bodhati
21. bālaḥ + kṣipati
21. bālaḥ + kṣipati
22. bālaḥ + mādyati
22. bālo mādyati
23. narāḥ + viśanti
23. narā viśanti
24. putraḥ + āgacchati
24. putra āgacchati
25. rāmaḥ + evam
25. rāma evam
26. devāḥ + atra vasanti
26. devā atra vasanti
27. rāmaḥ + viśati
27. rāmo viśati
28. narāḥ + gacchanti
28. narā gacchanti
29. bālāḥ + āgacchanti
29. bālā āgacchanti
30. narāḥ + yacchanti
30. narā yacchanti




Không có nhận xét nào:

Đăng nhận xét